________________
AAAA*S*
HARGAR
व्याख्या-इमे हृदि वर्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेपं प्राग्वत् ॥
मूलम्- तंजहा-दिगिंछापरीसहे ( १ ), पिवासापरीसहे (२), सीअपरीसहे ( ३ ), उसिणपरीसहे (४), दंसमसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), इत्थीपरीसहे (८), चरिआपरीसहे (९), णिसीहिआपरीसहे (१०), सिज्जापरीसहे (११), अकोसपरीसहे (१२), वहपरीसहे (१३), जायणापरीसहे ( १४ ), अलाभपरीसहे (१५), रोगपरीसहे ( १६), तणफासपरीसहे ( १७ ), जल्लपरीसहे (१८), सकारपुरकारपरीसहे (१९),|| पण्णापरीसहे (२०), अण्णाणपरीसहे (२१), दंसणपरीसहे (२२)॥
व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरुत्वेन आहारपचनाप्रासुकानेषणीयभोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सह्यते इति परीपहो दिगिंछापरीषहः (१)| पिपासा तृषा, सैव परीपहः पिपासापरिपहः (२) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (३) उष्णं निदाघादितापात्मकम् (४) दंशमशकाः प्रतीताः, यूकाद्युपलक्षणञ्चैते (५) अचेल चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया धृतिस्तद्विपरीता चारतिः (७)
.
५