SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ दुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन् स मनोरुचिर्गुरुमनोनुवर्ती, न तु खेच्छाचारीति भावः 'चिट्ठइकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसो|ऽनशनादेः समाचारी समाचरणं, समाधिश्चेतःखास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः। महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वत्साह-पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्यति सूत्रार्थः ॥ ४॥ तथामूलम्- स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ॥ सिद्धे वा हवइ सासए देवे वा, अप्परए महिडिएत्तिबेमि ॥ ४८ ॥ उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥१॥ | व्याख्या-स विनीतविनेयो मुनिर्देवैवैमानिकज्योतिष्कैः, गन्धर्वैश्च गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिर्मनुष्यैश्च नृपायैः पूजितोऽर्चितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुत्वयंति' मलपको रक्तवीर्ये तत्पू
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy