________________
उत्तराध्ययन ॥ २२ ॥
लोके कीर्त्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच्च किं लभ्यते ? इत्याह
मूलम् - पुज्जा जस्स पसीअंति, संबुद्धा पुवसंथुआ ॥ पसण्णा लाभइस्संति, विउलं अट्ठिअं सुअं ॥ ४६ ॥ व्याख्या - पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यग्ज्ञाततत्वाः पूर्वं वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्त्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिकं श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुतलाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ ४६ ॥ अथ श्रुतावासौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह
मूलम् - सपुज्जसत्थे सुविणीअसंस, मणोरुई चिट्ठइ कम्मसंपया ॥ तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाई पालिया ॥ ४६ ॥
व्याख्या - स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठु विनीतोऽ| पनीतः प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसः प्रस्तावा
प्रथमाध्यय
नम् (१)
॥ २२ ॥