SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन नवमाध्य. यनम् (९) द्विमुखच ॥२१ ॥ रित्रम् राजन् !, बाधते किन्तु मां स्मरः ॥ ६६ ॥ तचेदिच्छसि मे क्षेम, तदा मदनमअरीम् ॥ देहि पुत्रीं निजां मयं. नो चेद्वह्नौ विशाम्यहम् ॥६७ ॥ द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहः ॥ ताञ्चावाप्य निजं जन्म, सोपि धन्यममन्यत ॥६८॥ व्यसृजद्द्विमुखस्तं चा-न्यदा दत्त्वा हयादिकम् ॥प्रद्योतोपि ततोयासी-पुरीमुजयनीं मुदा ॥६९॥ ___ उपस्थिते शक्रमहे-ऽन्यदा च द्विमुखो नृपः ॥ नागरानादिशच्छक-ध्वजः संस्थाप्यतामिति ॥७॥ ततः पटु ध्वजपर्ट, किङ्किणीमालभारिणम् ॥ माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ॥७१॥ वेष्टितं चीवरवरै- - न्दीनिर्घोषपूर्वकम् ॥ द्रुतमुत्तम्भयामासुः, पौराः पौरन्दरं ध्वजम् ॥ ७२॥ [युग्मम् ] अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, जगुः केपि शुभखराः ॥ ७३॥ केचित्तु ननृतुः केचि-दुचैवोद्यान्यवादयन् ॥ अर्थितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव ॥ ७४ ॥ कर्पूरमिश्रधुसूण-जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु | चूणोनि, सुरभीणि निचिक्षिपुः॥७५॥ एवं महोत्सवैरागा-प्रर्णिमा सप्तमे दिने ॥ तदा चापूजयद्भरि-विभूत्या भूधवोपि तम् ॥ ७६ ॥ सम्पूर्णे चोत्सवे वस्त्र-भूषणादि निजं निजम् ॥ आदाय काष्ठशेष तं, पौराः पृथ्व्यामपातयन् ॥ ७७॥ परेधुस्तञ्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाद्यै-भूपोऽपश्यद्वहिर्गतः॥७८॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः॥ य एवं पूज्यमानोऽभू-सबैलॊकैर्गतेऽहनि ॥ ७९ ॥ स एवाद्य महाकेतुः, प्राप्नोत्येतां विडम्बनाम् ॥ दृश्यते क्षणिकत्वं तत्, क्षणिकानामिव श्रियाम् ॥८॥ आयाति याति च HOREOGARALAMAUSTRICK ० ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy