________________
वाणिज्योद्यम व्यधात् ॥ १२ ॥ विशिष्टाहारवसन-गन्धमाल्यविभूषणैः ॥ व्ययति स्माऽखिलं वित्तं, स च नित्यमपार्जितम ॥ १३॥ दध्यौ ततीयो दर्बद्धिः, संख्यातमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधी ॥ १४ ॥ तथापि वार्धकादृद्धो, वर्धमानस्पृहाकुलः ॥ सुदूरे प्राहिणोदस्मा-नपस्मारो गुणानिव ॥ १५॥ तहव्यो-14 पार्जनोपायान् , हित्वा संक्लेशकारकान् ॥ भोक्ष्येऽहं नीविकावित्त-मेव वहिरिवन्धनम् ॥ १६ ॥ ध्यात्वेति तद्धनं है द्यूत-वेश्यामद्यामिषादिभिः ॥ गन्धमाल्याङ्गरागैश्चा-चिरात्सर्व व्यनाशयत् ॥ १७॥ अथो यथोक्तकालान्ते, ते त्रयः खगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वखस्वामिनं व्यधात् ॥ १८ ॥ द्वितीयं तु सुतं गेह-व्यापारेषु नियुक्तवान् ॥ स चान्नादि सुखं लभे, न तु श्रीकीर्तिगौरवम् ॥ १९ ॥ छिन्नमूलं तृतीयं तु, खसौधान्निरकाशयत् ॥ स च भूयस्तरं दुःखं, लेभेऽन्यप्रेष्यतादिभिः ॥ २०॥ केप्याहुर्वणिजोऽभूवं-स्त्रयो वाणिज्यतत्पराः ॥ तेष्वेको |भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ॥२१॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तु लाभं विना मूलधनोपभोगी, लेभे तृतीयस्तु भुजिष्यभावम् ॥ २२ ॥ इति वणित्रयदृष्टान्तः ॥
अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुस्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्या येन धर्मे धर्मविषये एनामेवोपमा विजानीतेति सूत्रार्थः ॥ १५ ॥ कथमित्याहमूलम् -माणुसत्तं भवे मूलं, लाभो देवगई भवे। मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥१६॥