________________
मूलम्-विगिंच कम्मणो हेडं, कालकंखी परिवए । मायं पिंडस्स पाणस्स, कडं लक्षूण भक्खए॥१५॥ ___ व्याख्या-विविच्य पृथकृत्य कर्मणो ज्ञानावरणादेर्हेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं कांक्षतीत्येवं शीलः कालकांक्षी परिजेदिति प्राग्वत् , मात्रां यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति शेषः, पिण्डस्य ओदनादेः, पानस्य च सौवीरादेः, खाद्यखाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं खार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लब्ध्वा प्राप्य भक्षयेदिति सूत्रार्थः॥१५॥ भुक्तशेषञ्च न दिनान्तरमुक्तये स्थाप्यमित्याह
मूलम्-सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिवए ॥१६॥ KI व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वात, चः पूर्वापेक्षया समुचये, लेप
मात्रया यावता पात्रं लिप्यते तावन्तमपि सन्निधिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्राद्युपकरणसन्निधि-18
रपि न कर्तव्य इत्याह-'पक्खीत्यादि' पक्षीव पक्षी, पात्रं पतहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणञ्च समादाय 8 गृहीत्वा निरपेक्षो निरभिलापः परिव्रजेदयं भावः- यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रादिकमिति,
ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसन्निधिकरणम् न दोपायेति सूत्रार्थः ॥ १६ ॥ कथं पुनर्निरपेक्षः परिव्रजेदित्याह
CARA