SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन प्रथमाध्ययनम् (१) ॥१८॥ MASASUSNEPALNELS ॥ ३३ ॥ भिक्षाचर्यां च कुर्वता पूर्वागतान्यभिक्षुकसंभवे यत्कार्यं तदाहमूलम्-णाइदूरमणासपणे, णण्णेसिं चक्खुफासओ । एगो चिटिज भत्तहा, लंघिआ तं णइक्कमे ॥३३॥| व्याख्या-'णाइदूरंति' विभक्तिव्यत्ययानातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धयसंभवाघ, तथा नासन्ने प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिक्षुणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थानां 'चक्खफासओत्ति' अत्र सप्तम्यर्थे तसू , ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठदिति सर्वत्र योज्यं, किंतु असौभिक्षभिक्षनिक्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठेदिति भावः । एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमित्तं 'लंघिअत्ति' उलंघ्य तमिति भिक्षुकं नातिकामेत् न गृहमध्ये गच्छेत् , तदप्रीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादि-15 |निमित्तं वयं वा क्षुधामसहिष्णोः पुनर्धमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ॥३३॥ पुनस्तद्गतमेव विधिमाह-14 मूलम्-णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ । फासु पक्खडं पिंडं, पडिगाहिज संजए ॥३४ | व्याख्या-नात्युच्चे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासंभवात् , दायकापायसंभवाच । यथा नात्युच्चो द्रव्यत उच्चैःकृतकंधरो भावतश्चाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति दैन्यवान्, वा शब्द उभयत्रापि समुच्चये। तथा नासन्ने ॥१८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy