________________
उत्तराध्ययन
॥ १७४ ॥
मूलम् - तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संतिपरिनिबुआ २८॥ व्याख्या - तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयमं सप्तदशभेदं तपो द्वादशभेद, भिक्षादा वा गृहस्था वा प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ २८ ॥ एतच विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह-
मूलम् -- तेसिं सुच्चा सपुजाणं, संजयाणं बुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ॥ २९ ॥
व्याख्या - तेपामनन्तरोक्तखरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याहसतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'वसीमओत्ति' प्राग्वत्, न संत्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचः श्रवणशुद्धधियः, अयं भावः - अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा क्वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहु:"चरितो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योस्मीति धर्मात्मा ॥ १ ॥” इति सूत्रार्थः ॥ २९ ॥ इत्थं सकाममरणस्वरूपमभिधाय शिष्योपदेशमाह -
१ वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ॥
पञ्चममध्य
यनम् (५)
॥ १७४ ॥