________________
उत्तराध्ययन
॥१७३॥
न 'हावएत्ति' न हापयेन्न हानि प्रापयेत् , रात्रिग्रहणं तु दिवा व्याकुलतया कर्तुमशक्तौ रात्रावपि पौषधं कुर्यादिति | पञ्चममध्यसूचनार्थ । इह च सामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमिति सूत्रार्थः ॥ २३ ॥ प्रस्तु- यनम् (५) तमेवार्थमुपसंहरन्नाहमूलम्-एवं सिक्खासमावण्णे, गिहवासे वि सुबए।मुच्चई छविपवाओ, गच्छे जक्खसलोगयं ॥ २४ ॥ ___ व्याख्या-एवमुक्तन्यायेन शिक्षया व्रतात्मिकया समापन्नो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्या पिशब्दार्थः, सुव्रतः शोभनव्रतो मुच्यते मुक्तिमाप्नोति, कुत इत्याह-'छविपवाओत्ति' छविस्त्वक्, पर्वाणि जानुकूपरादीनि, तयोः समाहारे छविपर्व तद्योगादौदारिकं देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात्, यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षः सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्यादित्यर्थाद्देवगतिं । अनेन च पण्डितमरणावसरे प्रसङ्गाद्वालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४ ॥ अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाहमूलम्-अह जे संवुडे भिक्खू, दुण्हमन्नयरे सिआ। सव्वदुक्खप्पहीणे वा, देवेवावि महिड्डिए॥ २५॥ ॥१७३॥
व्याख्या-अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो भिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतरः स्यात् , ययोईयोरेकतरः स्यात्तावाह-सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण