________________
उत्तराध्ययन
प्रथमाध्यय
नम् (१)
॥१७॥
व्याख्या-हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मन्यते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवे- कविकलानां । क्षांतिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मार्दवाजवादिकरमपि, क्षात्यादिहेतुत्वाद्र्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाहमूलम्-आसणे उवचिठिज्जा, अणुच्चे अक्कुए थिरे । अप्पुट्ठाई णिरुहाइ, णिसीइज्जप्पकुक्कुए ॥ ३०॥ व्याख्या-आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुंछने उपतिष्ठेत् , उपविशेत् , अनुच्चे द्रव्यतो नीचे भावतस्तु अल्प-| मूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवाकिंचिचलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा सत्वविराधनासंभवात् । इदृशेऽप्यासने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना नोत्थानशीलः, निषीदेत् आसीत 'अप्पकुक्कएत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन् , यद्वा अल्पं कौकुच्यं करचरणभ्रमणाद्यसचेष्टारूपं यस्य सोऽल्पकौकुच्य इति सूत्रार्थः ॥३०॥ |संप्रत्येषणासमितिविषयं विनयमाह|मूलम्-कालेण णिक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता,काले कालं समायरे॥३१॥
व्याख्या-काले प्रस्ताव सप्तम्यर्थे तृतीया, निष्कामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसं
॥१७॥