________________
पणालमवाचैवं. हि कं ते वरं ददे ? ॥ १३॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि ग्रामं तमेव मे ॥ ततस्तस्मै ददौ राजा, तदिष्ट तुष्टमानसः ॥ १४ ॥ सोऽथ ग्रामे तत्र तुम्बी-रिखूश्चावापयद्वहून् ॥ निष्पन्नं च गडं तम्बः. साकं खादन्निदं जगौ ॥ १५ ॥ "अट्टमर्से पि सिक्खिजा, सिक्खिन निरत्ययं ॥ अट्टमट्टप्पसाएण, खजए गुडतुंबयं ॥ १६॥” इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः ॥ पशुपालः सुखं काल-मतिवाहयति स्म सः॥ १७॥ यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् ॥ अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ॥ १८॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासौ दण्डारम्भमात्रेणावतिष्ठते, किन्तु "भृअग्गामंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकारैर्हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति | सूत्रार्थः ॥ ८॥ किमयमेतावदेव करोतीत्याहमूलम्-हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ॥ ९॥
व्याख्या-हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइलेति' माया परवञ्चनोपायचिन्तनं तद्वान् , पिशुनः परदोषप्रकाशकः, शठो वेपविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौरवत् । अत एव च भुआनः, सुरां मद्यं, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । “न मांसभक्षणे दोपो, न मद्येन च मैथुने" इत्यादीति सूत्रार्थः॥९॥ तथा
PROACHCHECRU
CIENCIEOS