________________
उत्तराध्ययन निंदा, दुर्गतिश्योपजायते ॥ १॥” इति विमृश्य सर्वप्रकारमपि त्यजेत् मिथुर्मुनिः, न च नैवावधारिणी प्रस्तावा- प्रथमाध्यय
नम् (१) द्वाणी गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, किं बहुना ? भाषादोषं सावधानुमोदनाचं जकारमकारा-12| ॥१६॥
दिकं च परिहरेत् , मायां, च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किञ्चमूलम्-ण लविज पुट्ठो सावजं, ण णिरटुंण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥२५॥ | व्याख्या-न लपेन्नवदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम् ,न निरर्थ निष्प्रयोजनं अमिधेयशून्य सावा, यथा-"एष बन्ध्यासुतो याति, खपुष्पकृतशेखरः। मृगतृष्णाम्भसि सातः, शशभंगधनुर्द्धरः ॥१॥” इति ।
तथा न नैव मर्मगं मर्मवाचकं 'त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ खार्थ, परार्थ वा अन्याथै, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा बिना वा प्रयोजनमिति सत्रार्थः॥ २५॥ इत्थं खगतदोषापोहमुक्त्वा उपाधिकृतदोपत्यागमाह
मूलम्-समरेसु अगारेसु, संधीसु अ महापहे । एगो एगित्थिए सद्धिं, णेव चिट्टे ण संलवे ॥ २६ ॥3 KI व्याख्या-समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिषु गृहद्वयान्तरालेषु, 8॥१६॥
महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्द्धस्थानस्थो भवेत् , न संलपेन्न तयैव सह संभाष कुर्यात् , अत्यंतदुष्टताख्यापकं चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेपु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं
C+CHESTER RSS