________________
*
उत्तराध्ययन
**
*
साधुः, तथा पादौ प्रसारयेद्वापि नैवेतीहापियोज्यम् , अत्र वा शब्दः समुच्चये, अपिशब्दस्तु इतस्ततोऽपि नैव निक्षिपे-1
प्रथमाध्ययदिति दर्शनार्थः । अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तूचितप्रदेश एव, अन्यथा अविनयदोष- नम् (१) संभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुर्यादिति सूचितमिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि। पसायपेही णिआगट्टी उवचिद्वे गुरुं सया ॥२०॥ ___ व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूणींशीलोन कदाचिदपि ग्लानाद्यवस्थायामपि भवेत् , किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति
प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसत् गुरु धर्माचार्यादिकं है सदेति सूत्रार्थः ॥ २०॥ तथा
मूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥ | व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निषीदेत् , न निषण्णो भवेत् , कदाचिदपि, व्याख्यानादिकार्येण व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुंछनादि, धीरो बुद्धिमान् , यतो यत्न-8॥ १५ ॥ वान् , 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशति तत्प्रतिशृणुयादवश्यविधेय. तयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१॥ अथ पृच्छाविनयमाह
*
*
*