________________
उत्तराध्ययन ॥ १४० ॥
त्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ॥ ५४ ॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽनः ॥ कुर्वन्नियुद्धमवधीद्राज्ञो मलं निरङ्गणम् ॥ ५५ ॥ आगन्तुकेन मलो मे व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तीत् ! ॥ ५६ ॥ ततो माभूच्छ्रमो व्यर्थो, ममेयानिति चिन्तयन् ॥ इत्येकामब्रवीदार्या, स्वं ज्ञापयितुमट्टनः ॥ ५७ ॥ सा चेयं - " कथयति वनशकुनानां कथयत हे शकुनका ! शकुनकानाम् ॥ यदिहाट्टनेन निहतो, निरङ्गणः शस्त्ररहितेन ! ॥ ५८ ॥ श्रुत्वेति श्रुतपूर्वी तं महामलं महीपतिः ॥ यावज्जीवं जीविका, तुष्टस्तस्मै ददौ धनम् ॥ ५९ ॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा ॥ तत्रस्थं प्राप्तवित्तं च श्रुश्रुवुर्वन्धवोऽपि तम् ॥ ६०॥ ततस्तेऽभ्येत्य तत्पार्थे, तं पादपतनादिभिः ॥ विश्वास्यौपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ॥ ६१ ॥ अध्यासी| दट्टनो वित्त - लुब्धा होते श्रयन्ति माम् || निर्धनस्य तु मे भूयः करिष्यन्ति पराभवम् ॥ ६२ ॥ वित्रसापि शरीरं मे, स्वीकरोति शनैः शनैः ॥ तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥ ६३ ॥ अधीनं मानवानां त-द्वेषजं न हि विद्यते ॥ पुनर्नवं भवेद्येन, जराजर्जरमङ्गगकम् ॥ ६४ ॥ न च वार्धकदिव्यास्त्रं प्रयुक्तं कालविद्विषा ॥ पतत्काये स्खलयितुं शक्यं खजनकङ्कटैः ! ॥ ६५ ॥ तज्जराया न हि त्राणं, भेषजं बन्धवोऽपि च । त्राणं तु धर्म एव स्यात्सर्वावस्थासु तत्वतः ॥ ६६ ॥ तत्सामर्थ्यं किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि ॥ ध्यात्वेत्यन्तं सद्गु रूणामुपान्ते, प्रव्रज्याऽभूदट्ठनः सौख्यपात्रम् ॥ ६७ ॥ इत्यट्टुनमलकथा ॥
चतुर्थमध्ययनम् (४)
॥ १४० ॥