________________
व्याख्या – चतुरङ्गमुक्तखरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयमं सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा बाह्येनान्तरेण च धुतकर्माशो विध्वस्ताशेषकर्मभागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन्न पुनरिहायातीत्याह-शाश्वतः शश्वद्भवनात् शश्वद्भवनञ्च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह - "दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः ॥ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १ ॥” इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥ २०॥
vegves
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलद्दर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥ ३ ॥ उफल फल फल फल फल
memem