SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ततः कायोत्सर्गपूर्व, सूरीन्द्रः स बहिष्कृतः ॥ पर्याट पृथव्यां कुमतै-र्जनान् व्युव्राहयन् घनान् ॥ २२॥ पुर्यामाम- तृतीयमध्य दलकल्पायां, सोऽन्यदा पर्यटन् ययौ ॥ आम्रसालवने चास्था-त्स परिच्छदसंयुतः ॥ २३॥ तस्यां पुर्यां च मित्रश्री-1 यनम् (३) ॥१२॥ संज्ञोऽभूत् श्रावकाग्रणीः॥ जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः॥ २४ ॥ स तं सतनमायातं, श्रुत्वाऽन्यश्रावकैः समम् ॥ तत्रोद्यानेऽगमत्तं च, प्रणनाम यथोचितम् ॥ २५॥ तद्देशनां च शुश्राव, निहवं तं विदन्नपि ॥ तदने तिष्यगुप्तोऽपि, निजं प्राकाशयन्मतम् ॥ २६ ॥ समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् ॥ मित्रश्रीन समं तेन, है विवादं विदधे तदा ॥ २७ ॥ किन्तु स प्रत्यहं तत्र, तं नन्तुं मायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदर्काय है। तामपि ॥ २८ ॥ अथ जेमनवाराऽभू-दरिष्ठा तद्गृहेऽन्यदा ॥ तदोद्याने तमाहातुं, मित्रश्रीश्रावको ययौ ॥ २९ ॥ अद्य यूयं खपादाभ्यां, पावित्रयत मद्गृहम् । इत्युक्त्वा सपरीवारं, खसौधे च निनाय तम् ॥ ३० ॥ सोऽथ हृद्यैः । खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः ॥ भृतानि बहु पात्राणि, ढोकयामास तत्पुरः ॥३१॥ खाद्यस्यैकस्यैकमशं, तिलमात्रं च तस्य सः ॥ ददावेवं मोदकादे-रपि सर्वस्य वस्तुनः॥ ३२॥ इत्थं कूरस्य सूपस्या-प्येकैकं सिक्थमापंयत् ॥ घृतस्य बिन्दु शाकस्सा-प्यंशं तन्तुं पटस्य च ॥ ३३ ॥ स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना ॥ ॥१२०॥ पूर्वमेवं ददात्येष, पश्चात्पूर्ण प्रदास्यति ॥ ३४ ॥ मित्रश्रीस्तु तदा प्रोचे, बन्धनवं वयं नमन् ॥ द्रुतं नमत भो! यूर्य, निग्रन्थान् प्रतिलम्भितान् !॥ ३५ ॥ ततः सशिष्यः सोऽवादी-किं वयं धर्षिता इति ? ॥ मित्रश्रीरब्रवीयं, मयका SAMSUSMSMSUSA
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy