________________
मेव कृतं तस्माद्यौक्तिकं भो महर्षयः ! ॥ तदमुं मामकं पक्षं, कक्षीकुरुत सूनृतम् ! ॥ २४ ॥ न च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? ॥ यद्रूयात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ॥ २५ ॥ एवं विप्रवदन्तं तं जमालिं मार्गविच्युतम् ॥ स्थविराः प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः १ ॥ २६ ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते | सृषा जिनाः ॥ वचनेऽपि च नो तेषां दोषलेशोऽपि सम्भवेत् ॥ २७ ॥ [तथाहि - ] आद्यक्षणे चेत्कार्यस्यो- त्पत्तिर्न | स्यात्तदा कथम् || क्षणान्तरे तदुत्पत्तिः स्यात्क्षणत्वाविशेषतः १ ॥ २८ ॥ उक्तञ्च - " आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा पटे || अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ॥ २९ ॥ " न चाऽध्यक्षविरोधोऽपि सम्भवेदिह कर्हि - चित् ॥ संस्तीर्यते यद्वस्त्रादि, तद्धि संस्कृतमेव यत् ॥ ३० ॥ यावत् प्राक् संस्तृतं तावत् पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा- न्नाऽनवस्थापि विद्यते ॥ ३१ ॥ यच्चारम्भक्षणे कुम्भो - पलम्भोऽस्त्विति भाषितम् ॥ तदप्यसद्यदन्यस्या - रम्भेऽन्यद् दृश्यतां कथम् ? ॥ ३२ ॥ तदा हि शिवकादीना - मेवावान्तरकर्मणाम् ॥ वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥ ३३ ॥ कुम्भः पुनरनारब्ध स्वदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलबुद्धितः ॥ ३४ ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन - श्छद्मस्थानां भवादृशाम् ! ॥ ३५ ॥ सर्वज्ञोऽप्यनृतं ब्रूया - दिति त्वद्वचनं पुनः ॥ सतां न श्रोतुमप्यर्ह, मत्तोन्मत्तप्रलापवत् ! ॥ ३६ ॥ तज्जैनेन्द्रं वचस्तभ्यं मा दूषय महामते ! || दुष्कर्मणाऽमुना मास्म - भ्राम्यस्संसारसागरे ! ॥ ३७ ॥ एकस्यापि जिनोक्तस्य, पद