________________
प्रथमाध्यय
उत्तराध्ययन क्षमयित्वा च, खागः सोऽपि गृहं ययौ ॥१०॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे किल कोपम् ॥ तद्
नम् (१) &ादेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥ ११ ॥ इति क्रोधासत्यीकरणे कुलपुत्रकथा ॥ ॥११॥
तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत् , प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि
पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे ॥ अमंदमांद्यपीडाभि-विद्रुते चाखिले जने ॥ १॥ तच्छान्तये च भूपेन, डिंडिमे वादिते सति ॥ भूभुजोऽभ्यर्णमभ्येत्य, जगदुर्मात्रिकास्त्रयः ॥२॥ [युग्मम् ] शमयामो वयं खामि-नशिवं भवदाज्ञया ॥ नृपोऽजल्पदुपायेन, केनेति ब्रूत मांत्रिकाः!॥३॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं, भूतं सद्यः शिवंकरम् ॥४॥ तच्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं हन्ति कोपतः॥५॥ तत्प्रेक्ष्याधोमुखं तिष्ठे-धोऽसौ रोगैर्विमुच्यते ॥ तदाकर्ण्य जगौ राजा, चंडेनानेन नः || कृतम् ! ॥६॥ अथावादीद्भूतवादी, द्वितीयोऽवनिवल्लभम् ॥ मंत्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥७॥ तचा
ID॥११॥ तिलंबविस्तीर्ण-कुक्षिकं पंचमस्तकम् ॥ एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ॥ ८॥ गायनरीनृतन्मुंच-| दट्टहासान् पदे पदे ॥ रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥९॥ [युग्मम् ] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत, वा न यः॥ दूषयेद्यश्च तन्मौलि-द्रुतं भिद्येत सप्तधा ॥ १०॥ यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥