________________
945455125ARA
पथ्वीपतिर्देव-दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्या-ऽचलोऽभूद्याकुलो भृशम् ॥ २४९ ॥ ततो विलक्ष क्ष्मान्यस्ते-क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं जगी ॥ २५० ॥ देवाद्विपदमाप्तस्य, कार्यमेवं त्वया|ऽपि मे ॥ तदेत्युक्तस्त्वया योऽभू-मूलदेवोऽयमस्ति सः ॥२५१॥ तदिदं व्यसनं वित्त-देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ॥ २५२॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचा-8 खिलान्मन्तून् , सहध्वं मे तदाकृतान् ॥ २५३ ॥ आगसा कुपितस्तेन, विचारधवलोनृपः ॥ प्रवेशमप्यवन्त्यां मे,
युष्मद्वाचैव दास्यति ॥ २५४ ॥ नरदेवोऽवदद्देव-दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु-मया सोढस्तदैव ते B॥२५५ ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्त्रपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ २५६ ॥
भूपोऽपि भूरिमूल्यानि, दत्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तोहि, द्विपामप्युपकारिणः॥ २५७ ॥ दूतं
दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच तम् ॥ अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निमाघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णात्तटं मूल-देवभूपं ननाम च ॥ २५९ ॥ प्रत्यभिज्ञाय भूपोऽपि, |तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्राम तमेव हि ॥२६॥ | सोऽथ कार्पटिकोऽश्रौषी-द्यचन्द्रग्रासलक्षणात् ॥ स्वप्नादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ॥ २६१ ॥ ततः सोऽचिन्तयद्धिमां, यत्खनस्तादृशस्तदा॥ आवेदनेन मन्दानां, नीतो निष्फलतां मया ! ॥ २६२ ॥ तदद्यापि हि