________________
उत्तराध्ययन
॥१०७॥
द्युतिम् ॥ खन्नेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिको-ऽप्येकोऽद्राक्षीत्स्वप्नं तमेव हि ॥ तृतीयमध्यविनिद्रः स तु पप्रच्छा-ऽन्येषां खप्नफलं ततः॥ १८०॥ खप्नार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं यनम् (३) साज्यमद्यत्वं, खण्डायुक्तं च लप्स्यसे ! ॥ १८१ ॥ स च कार्पटिकः प्राप, तावताऽपि परां मुदम् ॥ मूलदे-18 वस्तु मूढानां, नो तेषां स्वप्नमब्रवीत् ॥१८२॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डक तचा-ऽन्येषां खेषां न्यवेदयत् ॥ १८३ ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धियां निधिः ॥ मालिकं प्रीणयामास, कुसु-8 मावचयादिना ॥१८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वान-शास्त्रकोविदधाम्नि सः ॥ १८५ ॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत्॥मूलदेवो निजं खप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥१८६॥ वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभेक्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ १८७ ॥ ततस्तं स्त्रपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥ १८८ ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् ॥ तात ! दत्से कथंकारं, ततः सोऽप्येवमालपत् ॥ १८९॥ कुलं गुणाश्च ते वत्स !, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणौ कृत्य कृतार्थय ! ॥ १९० ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां
॥१०७॥ दत्त्वैवमब्रवीत् ॥ ससरात्रान्तरे भावी, स्वप्नादस्मान्नृपो भवान् ! ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदावासे सुखं
१ मध्येसप्तदिनं भावी ॥ इति 'ग' संज्ञकपुस्तके ॥