SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनम् (३) उत्तराध्ययन वीक्ष्य स्खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ १०८॥ हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्र यामुं द्रुतं राज-पुत्र्यो हि स्युः खयंवराः ॥ १०९ ॥ याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृ- गाक्षी सा, रथादुदतरत्ततः॥११०॥ चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे ॥ दैवात्तावदभज्यन्त, द्रुतं तस्याभरका नव ॥ १११॥ अमङ्गलकरी तां च, ज्ञात्वा चन्द्रो न्यगरयत् ॥ चाणक्यस्तं ततोऽवादी-द्वत्सेमां मा निषे धय ॥ ११२ ॥ यदनेन निमित्तेन, सुन्दरोदर्कवादिना ॥ पुरुषान्नव यावत्ते, वंशो भावी महर्द्धिकः ॥ ११३ ॥ मूतामिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गहे ते त्रयोऽप्यगुः ॥ ११४ ॥ तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना ॥ आजन्माभोजयत्तां हि, नन्दराडू विषमं विषम् ॥ ११५ ॥ तां च पर्वतकः प्रेक्ष्य, जज्ञे गाढानु-13 रागभाक ॥ चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ॥११६ ॥ तदैव तस्या विवाहं, प्रारेभे स महीपतिः॥ संक्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ ११७॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ ॥ हे मित्र ! याम्यहं मूच्छों-मुरगग्रस्तवमृशम् ॥ ११८ ॥ तत्पाहि पाहि मां वत्स !, कुरु काञ्चित्प्रतिक्रियाम् ॥ अन्यथाहं मरिष्यामि, नियतं व्यथयानया ॥ ११९ ॥ ततो जाङ्गलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् ॥ चाणक्योऽन्वशिषञ्चन्द्र-गुप्तमेवं तदा शनैः ॥ १२० ॥ पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते खयमेव चेत् ॥ तदोपेक्षख दक्षो हि, रक्षेत्को यान्तमा|मयम् ? ॥ १२१ ॥ ["अन्यच"-]तुल्यार्थं तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् ॥ अर्धराज्यहरं मित्रं, यो न हन्यात्स 446
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy