SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनातं निशम्याऽथ चाणक्य-श्वेतसीति व्यचिन्तयत् ॥ नूनं जगति दारिद्यं, सोच्छ्रासं मरणं नृणाम् ! ॥२०॥ परं तृतीयमध्य पराभवस्थानं, विशां दारिद्यमेव हि ॥ येन मातु,हेप्येवं, प्रापदेषा पराभवम् ! ॥ २१॥ प्रकाशयन्ति धनिना-मस- यनम् (३) ॥ ९४॥ त्यामपि बन्धुताम् ॥ लजन्ते दुर्गतैर्लोका-स्तात्विकखजनैरपि ! ॥ २२॥ कलावान् कुलवान् दाता, यशवी रूपवानपि ॥ विना श्रियं भवेन्मयो, निस्तेजाः क्षीणचन्द्रवत् ॥२३॥ दौःस्थ्यनाशाय तत्किञ्चि-दातारं प्रार्थये स्वयम् ॥ द्विजन्मनां हि याचव, निधानं परमं मतम् ॥ २४ ॥ मम दौःस्थ्यापनोदस्तु, भावी राजैव केनचित् ॥ तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ॥ २५॥ ददाति नन्दभूपश्च, विप्राणां बहुलं धनम् ॥ विमृश्येति जगाम द्राक, चाणक्यः पाटलीपुरम् ॥ २६ ॥ सोऽथ कार्तिकराकायां, पूर्वन्यस्तासनव्रजाम् ॥ गत्वाऽऽस्थानसभां नन्द-नृपासनम|शिश्रियत् ॥२७॥ अथ राजसभा नन्द-महीपतिरुपागमत् ॥ एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः॥ २८॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ २९ ॥ ततश्चाणक्यमुशिदास्युवाचेति सादरम् ॥ भगवन्निदमध्याख, द्वितीर्य सिंहविष्टरम् ॥ ३०॥ स्थास्यत्यस्मिन्नासने म-कमण्डलुरिति ब्रुवन् ॥ स तत्र कुण्डिकां न्यास्थ-नाऽत्याक्षीदाद्यमासनम् ॥ ३१ ॥ तृतीयमेवं दण्डेन, चतुर्थश्चाक्षमालया ॥ पञ्चमं | ॥ ९४॥ ब्रह्मसूत्रेण, सोऽरुन्धनमनाटयन् ॥ ३२॥ ततो दासी जगौ धार्य-महो! अस्य द्विजन्मनः॥ यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ॥ ३३ ॥ तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी ॥ सा निहत्याऽङ्गिणा वेगा-चाणक्यमुद
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy