SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ९ ॥ * मूलम् - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा । चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयंपि ॥ १३ ॥ व्याख्या - अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीलाः कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चंडं प्रकुर्वेति, प्रकर्षेण विदधति शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्त्तिनः लघु शीघ्रं दाक्ष्योपपता अविलंबितकारित्वयुक्ताश्च भवंति, अत्र 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च | उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावागुरुं, किं पुनरनुत्कटकषायमिति, अत्रोदाहरणं चंडरुद्राचार्यशिष्यः, तत्कथासंप्रदायश्चायम् — , उज्जयिन्यां पुरि नात्रो -द्याने नंदनसन्निभे । चंडरुद्राभिधः सूरिः सगच्छः समवासरत् ॥ १ ॥ ऊनाधिकक्रियादोषान्, स्वगच्छीयतपस्विनाम् ॥ दर्श दर्श स चाकुप्यत् प्रकृत्याप्यतिरोषणः ॥ २ ॥ भूयसां वारणं ह्येषां मयैकेनातिदुष्करम् ॥ परं रोषातिरेकान्मे, स्वहितं न हि जायते ॥ ३ ॥ ध्यात्वेति सूरिरेकांते, तस्थौ सद्ध्यानहेतवे । तप्तिं विहाय शिष्याणां स्वाध्यायध्यानतत्परः ॥ ४ ॥ [ युग्मम् ] इतश्चोजयिनीवासी, व्यवहारिसुतो युवा ॥ आगात्कुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् ॥ ५ ॥ साधून् दृष्ट्वा परीहास - पूर्वकं तान् प्रणम्य च ॥ सोऽवादीद्भगवंतो मे, धर्म त सुखाकरम् ॥ ६ ॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे ॥ ततो भूयः स निर्यथान्, सोपहास प्रथमाध्यय नम् (१) ॥ ९ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy