SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन CALCONCCCCCCCCCCCCCC लोके ह्यसति कः, क्लिश्यते कुशलो मुधा! ॥१२॥ विमृश्यति खलिङ्गस्थ, एव मिथ्यात्वमाश्रितः॥ उत्प्रव्रजितुकामो- द्वितीयमध्यऽसी, मुक्त्वा गच्छं विनिर्ययौ ॥१३॥ अत्रान्तरेऽवधिज्ञाना-खरूपं स्वगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, यनम् (२) विषण्णो ध्यातवानिति !॥ १४ ॥ अहो ! मद्रवो जैना-गमनेत्रान्विता अपि॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतम साकुलाः!॥ १५ ॥ अहो ! मोहस्य महिमा, जगजैत्रो विजृम्भते । जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः! ४॥ १६ ॥ कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादां, कल्पान्तादिव वारिधिः ॥ १७॥ तन्मोहप्रेरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् !॥ १८ ॥ ध्यात्वेत्यागत्य स सुरः, खगुरोर्गमनाध्वनि ॥ ग्राममेकं विचक्रे तत्-पार्थे दिव्यं च नाटकम् ॥१९॥ ततः स सूरिस्तन्नाट्यं,प्रेक्ष्यमाणो| मनोहरम् ॥ ऊर्दू एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ २०॥ शीतातपक्षुधातृष्णा-पण्मासातिक्रमश्रमान् ॥ दिव्यानुभावान्नाज्ञासी-तनाट्यं स विलोकयन् ॥२१॥ तस्मिन्नत्येऽथ देवेन, संहृते सोऽचलत्पुरः॥क्षणमेकं शुभं नाट्यं, दृष्टं दिष्टयेति भावयन् ॥ २२॥ स देवोऽथ तदाकृतं, परीक्षितमलङ्कतान् ॥ षट्र जीवकायसंज्ञान् पद , विदधे बाल ॥८५॥ कान वने ॥२३॥ दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्या-ऽलङ्कारानाच्छिनन्यहम् ॥२४॥ ४ एपां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ॥२५॥ विमृश्येति | स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् ॥रे ! मुञ्च मुञ्चालङ्कारान् , बालकः स तु नाऽमुचत् ॥ २६ ॥ ततो रुष्टः स तं ||
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy