SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥८ ॥ स्माह तेषां हितेच्छया ॥ अहो! प्रमादिनो यूयं, विनयादिगुणोज्झिताः! ॥१९॥ दीक्षिताः शिक्षिता नाना-हा-1 द्वितीयमध्यराद्यैः पोषिताश्च यैः ॥ गुरूंस्तानपि नो यूयं, कृतघ्ना वरिवस्यथ ! ॥ २०॥ प्रवर्तध्वं सदाचारे, नुन्ना अपि न यनम् (२) सूरिभिः॥ तत्का युष्मादृशैः शिष्य-रर्थसिद्धिर्भवेद्गुरोः ? ॥ २१॥ किञ्च यूयं विनेया अ-प्यात्मीयं गुरुमप्यहो!॥ गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः ? ॥ २२ ॥ उक्ताः शय्यातरेणेति, लजितास्ते पुनर्जगुः ॥ अस्माभिर्या दृशं चक्रे, फलमासादि तादृशम् ॥ २३ ॥ गुरोर्वियुक्ता हि वयं, निराधारा गतहियः ॥ शोभा नाश्चमहे मौले-भ्रष्टा || इव शिरोरुहाः ॥२४॥ न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूरयः ! ॥ दुर्विनीता न च प्राग्य-द्भविष्यामः पुनर्व-13 यम् ॥ २५ ॥ तत्प्रसद्य त्वमस्माकं, ब्रूहि तत्पावितां दिशम् ॥ तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् ! ॥२६॥ इति निर्बन्धपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगी गुरोर्विहाराशां, सर्वे तेऽप्यऽचलंस्ततः ॥ २७ ॥ सुवर्णभूमि प्रति तान् , प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छजनो मार्गे, कोऽसौ ब्रजति सूरिराट् ? ॥ २८ ॥ ते प्रोचुः काल काचार्या, यान्त्येते गच्छसंयुताः ॥ तल्लोकोक्त्या सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ॥ २९ ॥ आयात्यवन्त्याः 8 है किमिह, वृद्धर्षे ! मत्पितामहः ? ॥ तेऽवदन् वेड्यदो नाहं, जनोक्त्या तु श्रुतं मया ॥ ३०॥ इतश्च कालकाचार्य | |॥८ ॥ | शिष्यास्ते निखिला अपि ॥ गवेषयन्तः खगुरू-नाजग्मुः सागरान्तिकम् ॥ ३१॥ तान्वीक्ष्याभ्युत्थितं सन्ति, क पूज्या इति वादिनम् ॥ मुनयः सागराचार्य-मपृच्छन्निति तेऽखिलाः॥३२॥ आगताः सन्ति किमिह, केऽप्या CAMERASALALACES
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy