________________
उत्तराध्ययन
॥ ५२ ॥
| स्थातुं न युक्तमित्यस्था - त्पार्श्वस्थे स कुटीरके ॥ ११ ॥ पश्चाद्गत्वा सूरिपार्थे, सोऽनमत्तान्निरादरः ॥ साधुसौख्यविहारादि- वार्त्ता तैरप्यपृच्छ्यत ॥ १२ ॥ दत्तोऽपि सकलं सूरि - पृष्टं प्रोचे यथातथम् ॥ भिक्षाकाले च भिक्षार्थ, जगाम सह सूरिभिः ॥ १३ ॥ दत्तसाधुं सहादाय, सङ्गमस्थविरा अपि ॥ निस्संगाः पर्यटन्तिस्म, प्रोच्चनीचकुलेषु ते ॥ १४ ॥ कालदौः स्यादटन्तोपि, नापुस्ते भैक्ष्यमुत्तमम् ॥ लेभिरे प्रान्तभैक्ष्यं तु खल्पं खल्पं क्वचित् क्वचित् ॥ १५ ॥ ततो. दत्तमुनिभैक्ष्यं, तथाविधमनाप्नुवन् ॥ कोपाविष्टो बभूवान्त - र्दुष्टश्चैवमचिन्तयत् ॥ १६ ॥ भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् ॥ सश्रद्ध श्राद्धगेहानि, न दर्शयति मे पुनः ! ॥ १७ ॥ सूरयोपि तदाकूतं ज्ञात्वा कोपेङ्गिता - दिभिः ॥ ततुष्टिकारिभिक्षार्थ - मिभ्यश्रेष्ठिगृहं ययुः ॥ १८ ॥ दुष्टरेवतिकासंज्ञ - व्यन्तरीभिरुपद्रुतः ॥ तस्य च श्रेष्ठिनः पुत्रो, रुदन्नासीदहर्निशम् ॥ १९ ॥ अगाच्च रुदतस्तस्य, पण्मासी न तु केचन ॥ उपायाः प्राभवंस्तत्र, मातापित्रा - दिकारिताः ॥ २० ॥ गत्वा तस्य शिशोः पार्श्वे, कृत्वा चप्पुटिकाध्वनिम् ॥ वत्स ! मारुदिहीत्यूचु- स्तदा सङ्गमसूरयः ॥ २१ ॥ तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वलाः ॥ आशु नेशुः शिशुरपि न रुरोद ततः परम् ॥ २२ ॥ तद्वीक्ष्य मुदितः श्रेष्ठी, मोदकैस्तान्यमन्त्रयत् ॥ हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ॥ २३ ॥ दत्तायादा|पयंश्चित्त- मोदकांस्तांश्च मोदकान् ॥ सूरिमुख्याः पुनर्नैक-मपि तं जगृहुः स्वयम् ॥ २४ ॥ भ्रमन्मया समं पूर्णा - Ss हारो मा खिद्यतामसौ ! ॥ ध्यात्वेति वसतिं गन्तुं, व्यसृजन् गुरवोऽथ तम् ॥ २५ ॥ विशिष्टगृहमेकं मे, गुरवो दर्श
द्वितीयमध्ययनम् (२)
॥ ५२ ॥