________________
उत्तराध्ययन इव चक्राङ्गवत्तरन् ! ॥२०१॥ क्वाऽहं ? सत्वोज्झितः! क ? श्री- स्थूलभद्रश्च धीरधीः! ॥ व सर्षपः ? व हेमाद्रिः?, द्वितीयमध्य
क खद्योतः क्व चांशुमान् ? ॥२०२॥ इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः ॥ सुदुस्तपं तपस्तपे, कर्मेन्धनहु- यनम् (२) ॥५१॥
ताशनम् ॥ २०३ ॥ यथा च रथिकं पुण्य-कोशः कोशा व्यबोधयत् ॥ तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ॥ २०४ ॥ स्त्रीपरीपह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरिगुहामुनिवन्न। त्वात्मनः शशिमुखीषु |
निधेयम् ॥ २०५ ॥ इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ॥ ८॥ al स्त्रीपरीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य सादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामवि
हाररूपा चर्या कार्येति तत्परीषहमाहमूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥१८॥ __ व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासुकैपणीयाहारेण यापयति आत्मानमिति लाढः, अभिभूय निर्जित्य परीषहान् क्षुधादीन् , क्व चरेदित्याह-ग्रामे वा, नगरे वा, 'अपिः' पूरणे, निगमे वा वणिनिवासे, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणश्चैतदिति सूत्रार्थः ॥ १८॥ ।
पुनःप्रस्तुतमेवाहमूलम्-असमाणो चरे भिक्खू , नेअकुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिवए ॥१९॥