________________
POORDAROOOOOOOOOOOOOOOOOOO
॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्यो नमः॥ श्रीआत्मानन्दग्रन्थमालाया द्वात्रिंशं ( ३२) रत्नम्
॥ श्रीमदुत्तराध्ययनसूत्रम् ॥ ॥ उपाध्याय-श्रीमद्भावविजयगणिविरचिंतया विवृत्त्या समलङ्कतम् ॥ ॐ न्यायाम्भोनिधिजैनाचार्यश्रीमद्विजयानन्दसूरिपुरन्दरपशिष्यपण्डितप्रकाण्डश्रीमद्हर्षविजयशिष्यश्रीमद्वल्लभविजयमुनिमतल्लजोपदिष्टाणहिल्लपुरपत्तनवास्तव्यश्रेष्ठिवर्य-बाबू " चूनीलाल पन्नालाल" द्रव्यसाहा
य्येन प्रकाशयित्री भावनगरस्था श्रीजैन "आत्मानन्द सभा" वीरनिर्वाणात् २४४१. आत्मसंवत् १९. विक्रमसंवत् १९७१. ई. सन् १९.१५. इदं पुस्तकं मोहमय्यां वल्लभदास-त्रिभुवनदास-गांधी, मनिश्रीजैन-आत्मानंदसभा-भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां २३, तमे गृहे रामचंद्र येसु शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । कान्हळहळलन्डन्न्क
न्छन्
HORRORRIORLORE