SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥६०॥ Eeeey LEECEVEVERVEEVEEVEEPEE सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रण, प्रावाजीच जिनेश्वरः ॥ ४७६ ॥ [ युग्मम् ] लेमे मनःपर्ययाह, तुर्यज्ञानं ॥ ध्य०१८ प्रभुस्तदा ॥ बिजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ॥ ४७७ ॥ वर्षान्ते च पुनः प्राप्तः, सहस्राम्रवणं विभुः ॥ शुक्लघ्यानं श्रितः॥2॥६॥ प्राप, केवलज्ञानमुज्ज्लम् ॥ ४५८ ॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ।। चक्रः समवसरणं, प्राकारत्रयमञ्जुलम् ॥ ४७६ ॥ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारेमे, पूर्वसिंहासनस्थितः ॥४८०॥ तदा च व्यन्तरैः स्वामि-प्रतिमाखिदिशं कृताः ॥ प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन ॥ ४८१ ॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ।। स्वामिनः केवलोत्पत्ति, चक्रायुधमहीभुजे । ४८२ ॥ ततस्तेभ्यः प्रीतिदानं, दत्वा सोत्यर्थमुत्सुकः ।। गत्वा नत्वा जिनं स्तुत्वा-ऽश्रोषीद्धर्म समाहितः॥ ४८३ ॥ देशनान्ते जिन नत्वा, प्रोवाचेति महीपतिः ।। दिष्टया दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ॥४८४॥ अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् ।। दीक्षारक्षाप्रदानेना-ऽनुगहाण द्रुतं विभो ! ॥४८५ ।। स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्रावाजीज्जिनसन्निधौ॥४८६ ॥ तांश्च षट्त्रिंशतं शान्ति-नाथो गणधरान् व्यधात ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ।। ४८७॥ नरा नार्यश्च बहवो-परेऽपि प्राव्रजस्तदा ॥ श्राद्धाः केप्यभवंश्चेति, तीर्थ तीर्थङ्करोऽकरोत् ॥४८८ ॥ ध्वंसयन् दुर्मतध्वान्तं, भव्याब्जानि प्रबोधयन् ।। व्योम्नि भास्वानिव स्वामी, बिजहार चिरं भुवि ॥४८६ ॥ श्रमणानां सहस्राणि, द्वापष्टिरभवन् विभोः । एकषष्टिः सहस्राणि, साध्वीनां षट् शतानि च ॥ ४६० ॥ लक्षद्वयं च नवति-सहस्राढ्यमुपासकाः॥ लक्षत्रयं त्रिनवति-सहस्रारमुपासिकाः ॥ ४६१ ॥ संघो गुणोदधिरिति, प्रभोजज्ञे चतुर्विधः॥ धर्म प्रभावयन्नुच्चै-चतुर्भेदं चतुर्दिशम् ॥ ४६२ ॥ दीक्षादिनात् प्रभृत्यब्द-सहस्रान्पंचविंशतिम् ॥ १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गधरा दृश्यन्ते, षट्त्रिंशच्चावश्यकादिबहुपन्थाभिप्रायेण, तत्र तत्त्वं केवलिनो विदन्तीति ध्येयम् । NOVEEVEVE EVEEVALE ।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy