________________
उत्तराध्य
यनसूत्रम्
॥४५॥
ACCEYEY
विशतो दन्ति-वृषेन्दुकमलाकरान् । सुखसुप्ता तदापश्य-त्स्वप्ने सा कमलानना ॥ २११ ॥ तया स्वप्नफलं पृष्टश्चैवं स्माह महीपतिः ॥ स्वप्नैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ।। २१२ ।। तदाकर्ण्य प्रमुदिता, राज्ञी गर्भं बभार सा । क्रमाच्चाजीजनत्पुत्रं, श्वेतवर्ण सुलक्षणम् ॥ २१३ ॥ चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः ॥ मितम्पच इव द्रव्यं तं चालालयदन्वहम् ॥ २१४ ॥ जीवः श्रीविजयस्याऽपि, च्युत्वा प्राणतकल्पतः । उदरेऽनुद्धरादेव्याः समवातरदन्यदा ।। २१५ । सिंहलक्ष्मीमानुक्रम्भा - भोधिरत्नोश्चयानलान् । मुखे प्रविशतः स्वप्ने - द्राक्षीद्राज्ञी तदा च सा ।। २१६ ॥ स्वप्नार्थमथ भूनाथः, पृष्टो मुदितया तया ॥ सानन्दमवदत्पुत्रो, विष्णुर्भावी तवाS! || २१७ ।। काले सुतं सापि, श्यामवर्णं मनोहरम् ।। तस्योत्सवैः नृपो नामा - ऽनन्तवीर्य इति व्यधात् ॥ २१८ ॥ भ्रातरौ वर्षमानौ तौ रममाणौ मिथोऽनिशम् ।। कलाकलापं सकलं गुरोर्जगृहतुद्रुतम् ॥ २१६ ॥ वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ ॥ भृङ्गीरिवाङ्गनादृष्टी-स्तावमोहयतां भृशम् ॥ २२० ॥ भ्रूषोऽन्यदा वाहकेल्यां गतः स्तिमितसागरः । स्वयम्प्रभाऽभिधं साधु-सुधानस्थमवन्दत ।। २२१ ।। देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् । राज्ये न्यस्यानन्तवीर्य, प्रावाजीत्तस्य सन्निधौ ॥ २२२ ॥ स रुचरितोऽप्यन्ते, किश्विदीचां व्यराधयम् ।। कालं कृत्वा च चमरा - ऽभिघोऽभूदसुराधिपः ॥ २२३ ॥ साग्रजोऽनन्तवीर्योऽपि वर्यविराजितः । आखण्डल इवाखण्ड - शासनों बुभुजे भुवम् ॥ २२४ ॥ खेचरेणान्यदैकेन, समं सख्यमभूत्तयोः ॥ स च दत्वा तयोर्विद्याः,
स
तापमीयिवान् ।। २२५ ।। किरातीवर्चरी सम्झे, चाभूतां चेष्टिके तयोः ॥ हरन्त्यौ जगतश्चित्तं गीतनाट्यादिकौशलात् ।। २२६ ।। पुरोऽन्यदा सोदस्यो - रास्थानस्थितयोस्तयोः ॥ प्रारब्धे नाटके ताभ्यां तत्रोपेयाय नारदः ॥ २२७ ॥ सङ्गितादिप्तचित्तान्यां ताम्यां चाकृतगौरवः । अन्तः स कुपितोऽत्यन्त-ममानात्यपर्वतम् ॥ २२८ ॥ दमितारिः प्रतिहरिस्तत्र विद्याधराधिपः ॥ द्राग
अध्य० १८
॥ ४५ ॥