SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अध्य० ३६ ॥१६४॥ उचराध्य- ॥१॥" कौकुन्यं द्विधाकायेन वाचा च, तत्र कायकौकन्यं यत्स्वयमहसन्नेक भ्रनयनादिविकारांस्तथा करोति यथान्यो हसति, यदुक्र- यनस्त्रम् "भूनयणवपणदसणच्छएहिं करचरणकरणमाईहिं । तं तं करेइजह बह, इसइ परो अक्षणा अहसं ॥१॥" तथा तज्जल्पति येनान्यो ॥१६४क इसति नानाविधजीवरुतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाकौकुच्यं, यदाह-"वायाए कुक्कुइओ, तं जंपइ जेण हस्सए अन्नो । नाणा विहजीवरुए, कुवइ मुहतूरए घेत्र ॥१॥" 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं-फलनिरपेक्षा प्रवृत्तिः, स्वभावथ-परविस्मयोत्वादनाभिप्रायेणैव तत्तन्मुखविकाराधिकं स्वरूपं, हासश्च-अट्टहासादिः, विकथाश्च-परविस्मापकविविधालापकलापरूपाः शीलस्वभावहास्यविकथास्ताभिः विस्मापयन् परमन्यं । 'कंदप्पंति' कन्दर्पयोगात् कन्दस्तेि च प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दप्पी तां भावनां तद्भावाम्यासरूपां करोति ॥ मूलम्-मंताजोगं काउं, भूईकम्म च जे पउंजंति । सायरसइडिहेडं, अभिभोगं भावणं कुणइ ॥२६२॥ व्याख्या-'मंताजोगंति' सूत्रत्वान्मंत्राश्च योगाश्च तथाविधद्रव्यसंयोगा मंत्रयोगं तत्कृत्वा भूत्या-भस्मना उपलक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ क्रिया भृतिकर्म चशब्दात्कौतुकादि च 'जे पउंजंतित्ति' सूत्रत्वात् यः प्रयुक्ते 'सातरसर्द्धिहेतोः' साताद्यर्थमित्यर्थः, अनेन पुष्टालम्बने निःस्पृहस्यैतकुर्वतोऽपि न दोषः किन्तु जिनशासनप्रभावनालक्षणो गुण एवेति सूचितम् । स आभियोगी भावनां करोति ।२६२ मूलम्-नाणस्स केवलीणं, धम्मायरिअस्स संघसाहूणं । माई अवण्णवाई, किदिवसि भावणं कुणइ ॥ व्याख्या-'ज्ञानस्य' श्रुतादेरवर्णवादी यथा-"काया वया य तेच्चित्र, ते चेव पमायमप्पमाया य । मोक्खाहिगारिमाणं, जोइसजो-' शाणीहि किं कज्ज ॥१॥" अत्र श्रुते त एव कायाः तान्येव च व्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च, ततः पुनरुक्तिदोषा
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy