________________
उतराध्ययनसूत्रम् ॥१६०॥
ATACARACALACATALAAAAA
बारसेव 3 वासाई, संलेहुक्कोसिया भवे । संवच्छरं मज्मिमिश्रा, छम्मासे अ जहरिणा ॥ २४६ पढमे वासचउकंम्मि, विगई निज्जूहां करे । बिइए वासचउकम्मि, विचित्तं तु तवं चरे ॥२५०॥ एगंतरमायामं कट्ट, संवच्छरे दुवे । तत्रो संवच्छरद्ध ं तु, नाइविगिट्ठ तवं चरे ॥२५१ ॥
वच्छर, तु विगिट्ठं तु तवं चरे । परिमिचं चेव आयाम, तमि संवच्छरे करे ॥ २५२॥ मायामं, संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ॥२५३॥ व्याख्या—अत्र ‘कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन “संलिहेत्ति” 'संलिखेत्' द्रव्यतो भावतथ कृशीकुर्यात् ॥ २४८ ॥ क्रमयोगमेवाह – द्वादशैव तुः पूत वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासांश्च जघन्यका ॥ २४६ ॥ उत्कृष्टायाः क्रमयोगमाह – प्रथमे वर्षचतुष्के 'विकृतिनियू हनं' विकृतित्यागं कुर्यात्, इदं च विचित्रतपसः पारणके । यदाह निशीथचूर्णिकार : - " अण्णे चचारि वरिसे बिचित्तं तवं काउं आयंबिलेण निव्विहरण वा पारेइत्ति " केवलमनेन द्वितीये वर्षचतुष्के इदमुक्तं, अत्र तु प्रथमे दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीये वर्षचतुष्के 'विचित्तं तुत्ति' विचित्रमेव षष्ठाष्टमादिकं तपश्चरेदत्र च पारणके सर्वं कल्पनीयं पारयतीति संप्रदायः ॥ २५० ॥ एकेन चतुर्थलचणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं 'आयाम' आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः 'संवत्सरार्द्ध' मासषट्कं तुः पूर्वौ न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ।। २५१ ॥ ततः संवत्सरार्द्धतुः एवकारार्थे ' विगिट्ठं तुति' विकृष्टमेव तपश्चरेत्, अत्रैव विशेषमाह - "परिमिश्रं चैवत्ति"
अध्य० ३६ ॥ १६०॥