________________
अध्य० ३६
उत्तराध्यपनस्त्रम् ॥१५॥
॥१५॥
जा चेव य अठिई, देवाणं तुं विवाहिया । सा तेर्ति कीठिई, जहणुक्कौसिया भवें ॥२४३ प्रतिकालमुक्कोर्स, अंतोमुहुर्त जहरणय । विजāमि सए काए, देवाण हुज अंतर ॥२४॥
एएसि वगणो चैव, गंधओं रसफासओ । सठाणादेसओ वावि, विहाणाई सहस्ससों ॥२४५ व्याख्या अत्र सर्वत्र 'अवेयके' इति शेषः ॥ या तेषां देवानामायुःस्थितिः सैष कायस्थितिमृत्वा पुनस्तत्रोपावसभावात् ॥ २४३ ॥ प्राग्वदिति केपाश्चिदवयवार्थः ॥ २४४, २४५ ॥ संप्रति निगमनमाहभूल-संसारस्था य सिद्धा य, इइजीवा विवाहित्रा । रूविणो घेवऽरूवी , अजीया दुषिहावि २४९
व्याख्या - संसौरस्थाचे सिद्धाब इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणीरूपिणश्यति अजीवी अपि द्विविधा व्याख्याता इति योगः ॥ ४६॥ अथ कचिज्जीवाजीवविभक्तिश्रवणश्रद्धानमात्रदेिव कृतार्थी मन्येताऽतस्तदाशङ्कापनोदार्थमाहँमूलम्-जीवमजीवे अ सुच्चा संदहिऊण य । सवनयाल गुमए, रमिजी संजमें मुणी ॥२४णों
व्याख्या कति विनिजीवि श्रुत्वा श्रेबाय च सर्वे च तें नया सर्वनया-शाननियानयान्तर्गता नैगमादयस्तेषाम् 'अनुमते' अभिप्रेते रमेत संक्मे मुमिरिति सार्यः॥ २४७ ॥ संयमें रति छात्वा यत्कार्य तदाहमूलम्-तको कणि कासाणि, सोमखमाशुपालिका मे कमजोनणं; पाणं संलिहे मुणी ॥२४८