________________
कल्पसूत्रसुबोधि०
॥३२॥
पुत्रत्वेन जातस्त्वम्, ततो भो मेघ! तदानीं तिर्यग्भवेऽपि त्वया धर्मार्थं तत्कष्टं सोढं, तर्हि जगद्वंद्यानां साधूनां चरणैर्घव्यमानः किं दूयसे ? इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतोऽवाप्तजातिस्मरणो मेघकुमारो नेत्रे विमुच्याऽन्यत्सर्वं शरीरं मया व्युत्सृष्टं इत्यभिग्रहं कृतवान्, क्रमान्निरतिचारं चारित्र - | माराध्य अंते मासिकीं संलेखनां कृत्वा विजयविमाने सुरोऽभवत् ततश्युतो महाविदेहे सेत्स्यति । इतिमेघकुमारकथा ॥
Pr Se
इति महोपाध्यायश्री किर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां प्रथमः क्षणः समाप्तः ॥ १ ॥
प्रथमः
क्षणः
॥ १ ॥
॥३२॥