SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोध० ॥२९६॥ क्षुरेणाऽपि कारयितुमसमर्थो व्रणादिमच्छिरा वा तस्य केशाः कर्त्तर्या कल्पनीयाः पक्खिआ आरोवणा | कोऽर्थः ? पक्षे २ संस्तारकदवरकाणां बंधा मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः, अथवा आरोपणा प्रायश्चित्तं पक्षे २ ग्राह्यं सर्वकालं, वर्षासु विशेषतः मासिए खुरमुंडेत्ति असहिष्णुना मासि २ मुंडनं कारणीयं, अद्धमासिए कत्तरिमुंडेत्ति यदि कर्त्तर्या कारयति तदा पक्षे २ गुप्तं कारणीयं, क्षुरकर्त्तर्योश्च लोचे प्राय होयवं।सेया, पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमा सिए कत्तरिमुंडे, छम्मासिए लोए। संवच्छरिए वा थेरकप्पे ॥ ५७॥ वासावासं प०नो कप्पइ श्चित्तं निशीथोक्तं यथासंख्यं लघुगुरुमासलक्षणं ज्ञेयं, छम्मासिए लोएत्ति षाण्मासिको लोचः संवच्छरिए वा थेरकप्पेत्ति स्थविराणां वृद्धानां जराजर्जरत्वेनाऽसामर्थ्याद् दृष्टिरक्षार्थं च, संवच्छरिए वा थेरकप्पेत्ति सांवत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति ॥ ५७ ॥ नवमः क्षणः ॥ ९ ॥ ॥२९६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy