________________
SHARMACHAR
लोओउ जिणाणं,निच्चं थेराण वासवासासु" इतिवचनात्। यावत्तां रजनी भाद्रसितपंचमीरात्रिं सांप्रतं-18 है चतुर्थीरात्रि नातिक्रमयेच्चतुर्थ्या अर्वागेव लोचं कारयेत् , अयंभावः-यदि समर्थस्तदा वर्षासु नित्यं लोचं
कारयेदसमर्थोऽपि तां रात्रिं नोल्लंघयेत्पर्युषणापर्वणि लोचं विना प्रतिक्रमणस्यावश्यमकल्प्यत्वात् , केशेषु हि अप्कायविराधना तत्संसर्गाच्च यूकाः संमूर्च्छति, ताश्च कंडूयमानो हंति, शिरसि नखक्षतं वा । स्यात् , यदि क्षुरेण मुंडापयति कर्त्तर्या वा तदाऽऽज्ञाभंगाद्या दोषाः, संयमात्मविराधना, यूकाश्छिद्यते, । केसे तं रयणि उवायणावित्तए, अजेणं खुरमुंडेण वा, लुक्कसिरएण वा नापितश्च पश्चात्कर्म करोति, शासनापभ्राजना च, ततो लोच एव श्रेयान् । यदि चाऽसहिष्णोर्लोचे कृते ज्वरादिर्वा स्यात् कस्यचित् , बालो वा रुद्याद्धर्म वा त्यजेत्ततो न तस्य लोच इत्याह अजेणं इत्या-1 दि-आर्येण साधुना लुक्कसिरएण उत्सर्गतो लुचितशिरोजेन, अपवादतो बालग्लानादिना मुंडितशि-12 रोजेन भवितव्यं स्यात्,तत्र केवलं प्रासुकोदकेन शिरःप्रक्षाल्य नापितस्यापि तेन करौक्षालयति, यस्तु ।
SANSKARANAS