________________
कल्पसूत्र ·
सुबोधि०
॥ २८३ ॥
अहे वियडगिहंसि विकटगृहं मंडपिका यत्र ग्राम्यपर्षदुपविशति तस्याधो वा अहे रुक्खमूलंसि वा वृक्षमूलं निर्गलकरीरादिमूलं तस्य वा अधः उवागच्छित्तपत्ति तत्रोपागंतुं कल्पते ॥ ३२ ॥ तत्थ | इत्यादितः पडिगाहित्तए इति यावत् सूत्रत्रयं सुगमं, नवरं - ' तत्थेति ' तत्र विकटगृहवृक्षमूलादौ स्थितस्य
अहे रुक्खमूलंसि वा उवागच्छित्त ॥ ३२ ॥ तत्थ से पुवागमणे णं पुवाउत्ते चाउलोदणे पच्छाउने भिलिंगसूवे, कप्पर से चाउलोदणे पडिगाहित्तए, नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ॥ ३३ ॥ तत्थ से पुवागमणे पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे, कप्पइ से भिलिंगसूवे पडिगा -
से तस्य साधोः पुवागमणेणंति आगमनात्पूर्वकालं पूर्वायुक्तस्तंदुलौदनः कल्पते, पश्चादायुक्तो भिलिं|गसूवेत्ति भिलिंगसूपो मसूरदालिर्माषदालिः सस्नेहसूपो वा न कल्पते, अयमर्थः- तत्र यः पूर्वायुक्तः
नवमः
क्षणः
118 11
॥२८३॥