________________
कल्पमूत्र
सुबोधि०
॥२०॥
प्रथमः
क्षणः
॥ १ ॥
वदनं च ३ । त्रीणि, लघूनि ग्रीवा १ जंघा २ मेहनं च ३ । त्रीणि गंभीराणि, सत्त्वं १ खरः २ नाभिश्च ३ । मुखमर्द्ध शरीरस्य, सर्वं वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने । १ । यथा नेत्रे तथा शीलं यथा नासा तथार्जवम् । यथा रूपं तथा वित्तं यथा शीलं तथा गुणाः । २ । अति| ह्रस्वेऽतिदीर्घेऽति-स्थूले चातिकृशे तथा । अतिकृष्णेऽतिगौरे च, षट्सु सत्त्वं निगद्यते । ३ । सद्धर्मः | सुभगो नीरुक्, सुखप्नः सुनयः कविः । सूचयत्यात्मनः श्रीमान्, नरः स्वर्गगमागमौ |४| निर्दभः सदयो दानी, दांतो दक्षः सदा ऋजुः । मर्त्ययोनेः समुद्भूतो, भविता च पुनस्तथा । ५। मायालोभक्षुधालस्यबह्वाहारादिचेष्टितैः । तिर्यग्योनिसमुत्पत्तिं, ख्यापयत्यात्मनः पुमान् । ६ । सरागः स्वजनद्वेषी, दुर्भाषो मूर्खसंगकृत् । शास्ति स्वस्य गतायातं नरो नरकवर्त्मनि । ७ । आवर्तो दक्षिणे भागे, दक्षिणः शुभकृनृणाम् । वामो वामेऽतिनिंद्यः स्यात्, दिगन्यत्वे तु मध्यमः | ८ | अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःखा, दुःखिता नात्र संशयः । ९ । अनामिकांत्यरेखायाः, कनिष्ठा स्याद्यदाधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहुस्तथा । १० । मणिबंधात्पितुर्लेखा, करभाद्विभवायुषोः । लेखे
ારના