________________
कल्पसूत्र
सुबोधि ॥२६०॥
सोरट्टिया से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा - इसिगुत्त इत्थ पढमं, बीअं इसिदत्तिअं मुणेयवं । तइयं च अभिजयंतं, तिण कुला माणवगणस्स | १ | ॥ ६५ ॥ थेरेहिंतो णं सुट्टियसुप्पडिबुद्धेहिंतो कोडियकाकंदएहिंतो वग्धावच्चसगुत्तेहिंतो इत्थणं कोडियगणे णामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जंति । से किं तं साहाओ ? साहाओ एवमाहिजंति, तंजहा - उच्च नागरी १ विजाहरी य २ वयरी य ३ मज्झमिल्ला य ४ । कोडियगणस्स एया, हवंति चत्तारि साहाओ । १ । से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिजंति, तंजहा- पढमित्थ बंभलिज्जं, बिइयं नामेण वत्थलिज्जं तु । तइयं पुण वाणिज्जं, चउत्थयं पण्हवाहणयं ॥ २ ॥ ॥ ६२ ॥ थेराणं सुट्ठियसुप्पडिबुद्धाणं
अष्टमः
क्षणः
॥ ८ ॥
॥२६०॥