________________
वाडिय-गणस्स तिण्णेव य कुलाई ॥१॥॥॥ थेरेहिंतोणं कामिड्डीहितो कोडालसगोत्तेहिंतो इत्थणं वेसवाडियगणे नामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ चत्तारि कुलाइं एवमाहिजंति, से किं तं साहाओ? साहाओ एवमाहिज्जंति, तंजहा- सावत्थिया १, रज्जपालिया २ अंतरिजिया ३ खेमलिज्जिया ४ सेतं साहाओ।से किं तं कुलाइं ? कुलाइं एवमाहिजंति, तंजहा-गणिअं १ मेहिअं २ कामि-ड्वियं च ३ तह होइ इंदपुरगं ४ च। एयाइं वेसवाडिय-गणस्स चत्तारि उ कुलाई।१॥॥थेरेहिंतोणंइसिगुत्तेहिंतो वासिद्धसगोत्तेहिंतो एत्थणं माणवगणे णामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ तिण्णि उ कुलाइं एवमाहिजंति,से किं तं साहाओ? साहाओ एवमाहिजंति, तंजहा- कासवजिया, गोयमज्जिया, वासिट्ठिआ,