________________
SECRECAREERSALCHAR
अस्थिशेषेषु च तेषु शरीरेषु शकादेशेन मेघकुमारा देवास्तिस्रश्चिता निर्वापयंति, ततः शक्रःप्रभोरुपरित-II नीं दक्षिणां दाढां गृह्णाति, ईशानेंद्र उपरितनी वामां, चमरेंद्रोऽधस्तनी दक्षिणां, बलीन्द्रोऽधस्तनी वामां, अन्येऽपि देवाः केऽपि जिनभक्त्या केऽपि जीतमिति, केऽपि धर्म इति कृत्वा, अवशिष्टानि अंगोपांगास्थीनि
उसभस्स णं अरहओ कोसलियस्स जाव सबदुक्खप्पहीणस्स तिणि वासा अद्धनवमा य मासा वइकंता, तओवि परं एगा सागरोवमकोडाकोडी, तिवासअनवमासाहियबायालीसवाससह
स्सेहिं ऊणिया वइकंता, एयंमि समए समणे भगवं महावीरे गृह्णति, ततः शक्रो रत्नमयानि त्रीणि स्तूपानि कारयति, एकं भगवतो जिनस्य, एकं गणधराणां, एक शेषमुनीनां, तथाकृत्वा च शकादयो देवा नंदीश्वरद्वीपे कृताष्टाहिकमहोत्सवाः खस्खविमानेषु गत्वा