________________
कल्पसूत्र
सुबोधि०
॥२२५॥
ANSAACARALLER
पुस्तकवाचनादि (३)॥ २०२ ॥ श्रीअजितनिर्वाणात्सागराणां त्रिंशता कोटिलक्षैः श्रीशंभवनिर्वाणं, | सप्तमः ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनविंशतिसागरकोटिलक्षैः श्रीवीरनिर्वृतिस्ततो , क्षणः
अजियस्स णं अरहओ जावप्पहीणस्स पण्णासं सागरोवमकोडिसयसहस्सा वइकंता, सेसं जहा सीयलस्स, तं च इमं, तिवास
अदनवममासाहियबायालीसवाससहस्सेहिं इच्चाइयं ॥ २०३ ॥ नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (२) ॥ २०३ ॥ श्रीऋषभनिर्वाणात्सागरकोटीनां पंचाशता | लक्षैः श्रीअजितनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपंचाशत्कोटिलक्षसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि(१)॥
॥२२५॥ १ इदं व्याख्यानं (२२८) सूत्रस्य शेयं, साहचर्यादत्र व्याख्यातमिति तत्रैव व्याख्याकृता लिखितमस्ति ।