SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२२५॥ ANSAACARALLER पुस्तकवाचनादि (३)॥ २०२ ॥ श्रीअजितनिर्वाणात्सागराणां त्रिंशता कोटिलक्षैः श्रीशंभवनिर्वाणं, | सप्तमः ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनविंशतिसागरकोटिलक्षैः श्रीवीरनिर्वृतिस्ततो , क्षणः अजियस्स णं अरहओ जावप्पहीणस्स पण्णासं सागरोवमकोडिसयसहस्सा वइकंता, सेसं जहा सीयलस्स, तं च इमं, तिवास अदनवममासाहियबायालीसवाससहस्सेहिं इच्चाइयं ॥ २०३ ॥ नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (२) ॥ २०३ ॥ श्रीऋषभनिर्वाणात्सागरकोटीनां पंचाशता | लक्षैः श्रीअजितनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपंचाशत्कोटिलक्षसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि(१)॥ ॥२२५॥ १ इदं व्याख्यानं (२२८) सूत्रस्य शेयं, साहचर्यादत्र व्याख्यातमिति तत्रैव व्याख्याकृता लिखितमस्ति ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy