SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सप्तमः सुबोधि० क्षण: ॥२२२॥ *OSAASIAKASP ॥७॥ तिवर्षातिक्रमे पुस्तकवाचनादि, (१५)॥१९०॥श्रीअनंतनिर्वाणाच्चतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च । सागरत्रयपंचषष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि, उभयमीलनात्सूत्रोक्तं " सत्तसागरोवमाइं" इत्यादि मानं स्यात् (१४) ॥ १९१ ॥ श्रीविमलनिर्वाणान्नवभिः सागरैः श्रीअनंतनिर्वाणं, ततश्च सप्त ॥ १९०॥अणंतस्स णं अरहओ जावप्पहीणस्स सत्त सागरोवमाइं वइकंताइं पण्णढिं च सेसं जहा मल्लिस्स ॥ १९१॥ विमलस्स णं अरहओ जावप्पहीणस्स सोलस सागरोवमाइं वइक्वंताई पण्णटुिं च सेसं जहा मल्लिस्स ॥ १९२॥ वासुपुजस्स णं अरहओ जावप्पहीणस्स छायालीसं सागरोवमाइं वइकंताई पण्णटुिं च सेसं जहा मल्लिस्स ॥ १९३ ॥ ॥२२२॥ सागरपंचषष्टिलक्षादिना पुस्तकवाचनादि, उभयमीलनेन सूत्रोक्तं " सोलस सागरोवमाइं” इत्यादि मानं स्यात् (१३) ॥ १९२ ॥ श्रीवासुपूज्यनिर्वाणात् त्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडश ALAUS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy