SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ शर्वाणाद्वर्षकोटिसहस्रन्यूनपल्योपमचतुर्थभागेन श्रीअरनिर्वाणं, ततश्च वर्षसहस्रकोटिपंचषष्टिलक्षचतु-14। रशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (१७) ॥ १८८ ॥ श्रीशांतिनिर्वाणात्पल्योपमाढेन श्रीकुंथुनिर्वाणं, ततश्च पल्यचतुर्थभागपंचषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमीलने च सूत्रोक्तं मानं स्यात् “एगे चउभागूणे पलिओवमे” इत्यादि, संतिस्स णं अरहओ जावप्पहीणस्स एगे चउभागूणे पलिओवमे वइक्कते, पण्णढिं च सेसं जहा मल्लिस्स ॥ १८९॥ धम्मस्स णं अरहओ जावप्प हीणस्स तिण्णि सागरोवमाइं वइकंताई पण्णटुिं च सेसं जहा मल्लिस्स पादोनं पल्योपमं इत्यर्थः, सेसं जहा मल्लिस्स इत्यादि-शेषं मल्लिनाथवत्, तच्च पंचषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, एवं सर्वत्र (१६) ॥१८९॥ श्रीधर्मनिर्वाणात्पूर्वोक्तपादोनपल्यन्यूनैत्रिभिः सागरोपमैः श्रीशांतिनिर्वाणं, ततश्च पादोनपल्योपमपंचषष्टिलक्षचतुरशीतिसहस्रनवशताशी ककर
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy