________________
कल्पमूत्र
सप्तमः
सुबोधि०
क्षण:
॥
७
॥
॥२१७||
जे से वासाणं इत्यादितः पवइए इति पर्यंत सुगमम् ॥१७३॥ अरहा इत्यादितः जाणमाणे पासमाणे
य एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ १७३॥ अरहा अरिट्ठणेमी चउपण्णं राइंदियाइं णिच्चं वोसट्टकाए चियत्तदेहे तं चेव सवं जाव पणपण्णगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे, पंचमे पक्खे, आसोयबहुले, तस्स णं आसोयबहुलस्स पण्णरसी पक्खे णं, दिवसस्स पच्छिमे भागे उजिंतसेलसिहरे वेडसपायवस्स अहे अट्ठमणं भत्तेणं अपाणएणं चित्ताहिं णक्खत्ते णं जोगमुवा
गए णं ज्झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विविरहइ इति पर्यंतं, तत्र केवलज्ञानं रैवतकस्थे सहस्राम्रवणे समुत्पेदे, तत उद्यानपालको विष्णोर्व्य
KASPAROSSERIES
॥२१७॥