________________
सर्वेऽपि संतुष्टाः, दानविधिस्तु श्रीवीरवत् इति ज्ञेयम् यावत् धनं गोत्रिणां विभज्य दत्वा ॥ १७२
वसित्ता णं पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं तं चेव सवं भाणि यवं, जाव दाणं दाइयाणं परिभाइत्ता ॥१७२॥ जे से वासाणं पढमे मासे दुच्चे पक्खे, सावण सुद्धे, तस्स णं सावणसुद्धस्स छट्ठी पक्खे णं पुत्वण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए णयरीए मज्झंमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव रेवयए उजाणे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावइत्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं चित्ताहिं णक्खत्ते णं जोगमुवागए णं एगं देवदूसमादा
कल्प.३७