SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ . स्वामी प्रव्रज्यैकदा विहरन् तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः सई | मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधांधः स्वविकुर्वितशार्दूलवृश्चिकादिभिरभीतं प्रभु निरीक्ष्य गगनेंधकारसन्निभान्मेघान्विकृत्य कल्पांतमेघवद्वर्षितुं आरेभे, विद्युतश्च अतिरौद्राकारा दिशि पुरिसादाणीए णिचं वोसटकाए चियत्तदेहे जे केइ उवसग्गा उप्पाजंति, तंजहा-दिवा वा, माणुसा वा,तिरिक्खजोणिया वा, ते उप्पण्णे सम्मं सहइ खमइ तितिक्खइ अहियासेइ ॥ १५८ ॥ तएणं से पासे भगवं अणगारे जाए इरियासमिए जाव अप्पाणं भावेमाणस्स तेसीइराइंदियाई विइकंताई दिशि प्रसृता, गर्जारवं च ब्रह्मांडस्फोटसदृशं अकरोत् , क्षणादेव प्रभुनासाग्रं यावज्जले प्राप्ते आस* नकंपेन धरणेंद्रो महिषीभिः समं आगत्य फणैः प्रभुं आच्छादितवान् , अवधिना च विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेंद्रेण हकितश्च प्रभु शरणीकृत्य स्वस्थानं ययौ, धरणेंद्रोऽपि नाट्यादिभिःप्रभुपूजा MARISSAARESSAARESS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy