________________
सप्तमः
कल्पसूत्रसुबोधि०
॥२०५॥
॥७॥
पंचाशत्षट्पंचाशत्सप्तपंचाशत्सूत्राणि सुगमानि ॥ १५५ ॥ १५६ ॥ १५७ ॥ पासेणं इत्यादितः अहि
सिक्यिाए सदेवमणुआसुराए परिसाएतंचेव सवं,णवरंबाणारसिंणगरि मज्झं मज्झणं णिग्गच्छइ,णिगच्छित्ता जेणेव आसमपए उजाणे,जेणेव असोगवरपायवे तेणेव उवागच्छइ,उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ
ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं णक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तिहिं पुरिससएहिं
सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ १५७॥ पासेणं अरहा IM यासेइ इतिपर्यंतं, तत्र देवोपसर्गः कमठसंबंधी, स चैवम्
॥२०५॥