________________
कल्पसूत्र
सुबोधि०
॥२०४॥
सर्प ददर्श, ततः पार्थेति नाम कृतं, क्रमेण यौवनं प्राप्तः, तच्चैवं-"धात्रीभिरिंद्रादिष्टाभि-ाल्यमानो | जगत्पतिः। नवहस्तप्रमाणांगः, क्रमादाप च यौवनम् ॥१॥ ततः कुशस्थलेशप्रसेनजिन्नृपपुत्री प्रभा-181 वतीनाम्नी कनी आगृह्य पित्रा परिणायितः, अन्येचुर्गवाक्षस्थः खामी एकस्यां दिशि गच्छतः पुष्पा-18| दिपूजोपकरणसहितान्नागरान्नागरीश्च निरीक्ष्य एते क्व गच्छंतीति कंचित्पप्रच्छ, स आह, प्रभो! कश्चित्संनिवेशवास्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकैर्जीवितः कमठनामासीत् , स च एकदा रत्नाभरणभूषितान्नागरान्वीक्ष्य अहो ! एतत्प्राग्जन्मतपसः फलमिति विचिंत्य पंचाग्यादि-IRL महाकष्टानुष्ठायी तपस्वी जातः, सोऽयं पुर्या बहिरागतोऽस्ति, तं पूजितुं लोका गच्छंतीति निशम्य । प्रभुरपि सपरिवारस्तं द्रष्टुं ययौ, तत्र काष्ठांतर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवा-181 नाह, अहो ! मूढतपखिन् ! किं दयां विना वृथा कष्टं करोषि? यतः-"कृपामहानदीतीरे, सर्वे धर्मा
॥२०॥ स्तृणांकुराः । तस्यां शोषमुपेतायां, कियन्नंदति ते चिरम् ॥ १॥ इत्याकर्ण्य क्रुद्धः कमठोऽवोचत् , राजपुत्रा हि गजाश्वादिक्रीडां कर्तुं जाति, धर्म तु वयं तपोधना एव जानीमस्ततः स्वामिनाऽग्निकुं-2
ALIGANGA