SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ | त्रिपंचाशत्तमसूत्रं यावत्सर्वाणि सुगमानि ॥ १५० ॥ १५१ ॥ १५२ ॥ १५३ ॥ सेसं तहेव इत्यादितः पासेणामेणं इतिपर्यंतं, शेषं जन्मोत्सवादि तथैव पूर्ववत् परं पार्श्वाभिलापेन भणितव्यं यावत् स्स णं पोसबहुलस्स दसमी पक्खे णं णवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्टमाण इंदियाणं विइक्ताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं णक्खते जोगमुवागणं आरोग्गा आरोग्गं दारयं पयाया ॥ १५२ ॥ जं स्यणि चणं पासे अरहा पुरिसादाणीए जाए तं रयणिं चणं बहूहिं देवेहिं देवीहिं य जा उप्पलगभूया कहकहगभूया आविहुत्था ॥ १५३ ॥ सेसं तहेव, णवरं पासाभिलावेणं भाणियां, जाव तं होऊणं कुमारे पासे णामेणं ॥ १५४ ॥ तस्मात् भवतु कुमारः पार्श्वः नाम्ना । तत्र प्रभौ गर्भस्थिते सति शयनीयस्था माता पार्श्वे सर्पतं कृष्ण
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy